सुबन्तावली ?वण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावण्डयिष्यन्ती वण्डयिष्यन्त्यौ वण्डयिष्यन्त्यः
सम्बोधनम्वण्डयिष्यन्ति वण्डयिष्यन्त्यौ वण्डयिष्यन्त्यः
द्वितीयावण्डयिष्यन्तीम् वण्डयिष्यन्त्यौ वण्डयिष्यन्तीः
तृतीयावण्डयिष्यन्त्या वण्डयिष्यन्तीभ्याम् वण्डयिष्यन्तीभिः
चतुर्थीवण्डयिष्यन्त्यै वण्डयिष्यन्तीभ्याम् वण्डयिष्यन्तीभ्यः
पञ्चमीवण्डयिष्यन्त्याः वण्डयिष्यन्तीभ्याम् वण्डयिष्यन्तीभ्यः
षष्ठीवण्डयिष्यन्त्याः वण्डयिष्यन्त्योः वण्डयिष्यन्तीनाम्
सप्तमीवण्डयिष्यन्त्याम् वण्डयिष्यन्त्योः वण्डयिष्यन्तीषु

समास वण्डयिष्यन्ति वण्डयिष्यन्ती

अव्यय ॰वण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria