सुबन्तावली ?वण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावण्डयिष्यमाणः वण्डयिष्यमाणौ वण्डयिष्यमाणाः
सम्बोधनम्वण्डयिष्यमाण वण्डयिष्यमाणौ वण्डयिष्यमाणाः
द्वितीयावण्डयिष्यमाणम् वण्डयिष्यमाणौ वण्डयिष्यमाणान्
तृतीयावण्डयिष्यमाणेन वण्डयिष्यमाणाभ्याम् वण्डयिष्यमाणैः वण्डयिष्यमाणेभिः
चतुर्थीवण्डयिष्यमाणाय वण्डयिष्यमाणाभ्याम् वण्डयिष्यमाणेभ्यः
पञ्चमीवण्डयिष्यमाणात् वण्डयिष्यमाणाभ्याम् वण्डयिष्यमाणेभ्यः
षष्ठीवण्डयिष्यमाणस्य वण्डयिष्यमाणयोः वण्डयिष्यमाणानाम्
सप्तमीवण्डयिष्यमाणे वण्डयिष्यमाणयोः वण्डयिष्यमाणेषु

समास वण्डयिष्यमाण

अव्यय ॰वण्डयिष्यमाणम् ॰वण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria