सुबन्तावली ?वंशयव

Roma

पुमान्एकद्विबहु
प्रथमावंशयवः वंशयवौ वंशयवाः
सम्बोधनम्वंशयव वंशयवौ वंशयवाः
द्वितीयावंशयवम् वंशयवौ वंशयवान्
तृतीयावंशयवेन वंशयवाभ्याम् वंशयवैः वंशयवेभिः
चतुर्थीवंशयवाय वंशयवाभ्याम् वंशयवेभ्यः
पञ्चमीवंशयवात् वंशयवाभ्याम् वंशयवेभ्यः
षष्ठीवंशयवस्य वंशयवयोः वंशयवानाम्
सप्तमीवंशयवे वंशयवयोः वंशयवेषु

समास वंशयव

अव्यय ॰वंशयवम् ॰वंशयवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria