सुबन्तावली ?वंशतण्डुल

Roma

पुमान्एकद्विबहु
प्रथमावंशतण्डुलः वंशतण्डुलौ वंशतण्डुलाः
सम्बोधनम्वंशतण्डुल वंशतण्डुलौ वंशतण्डुलाः
द्वितीयावंशतण्डुलम् वंशतण्डुलौ वंशतण्डुलान्
तृतीयावंशतण्डुलेन वंशतण्डुलाभ्याम् वंशतण्डुलैः वंशतण्डुलेभिः
चतुर्थीवंशतण्डुलाय वंशतण्डुलाभ्याम् वंशतण्डुलेभ्यः
पञ्चमीवंशतण्डुलात् वंशतण्डुलाभ्याम् वंशतण्डुलेभ्यः
षष्ठीवंशतण्डुलस्य वंशतण्डुलयोः वंशतण्डुलानाम्
सप्तमीवंशतण्डुले वंशतण्डुलयोः वंशतण्डुलेषु

समास वंशतण्डुल

अव्यय ॰वंशतण्डुलम् ॰वंशतण्डुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria