सुबन्तावली ?वंशप्रतिष्ठानकार

Roma

पुमान्एकद्विबहु
प्रथमावंशप्रतिष्ठानकारः वंशप्रतिष्ठानकारौ वंशप्रतिष्ठानकाराः
सम्बोधनम्वंशप्रतिष्ठानकार वंशप्रतिष्ठानकारौ वंशप्रतिष्ठानकाराः
द्वितीयावंशप्रतिष्ठानकारम् वंशप्रतिष्ठानकारौ वंशप्रतिष्ठानकारान्
तृतीयावंशप्रतिष्ठानकारेण वंशप्रतिष्ठानकाराभ्याम् वंशप्रतिष्ठानकारैः वंशप्रतिष्ठानकारेभिः
चतुर्थीवंशप्रतिष्ठानकाराय वंशप्रतिष्ठानकाराभ्याम् वंशप्रतिष्ठानकारेभ्यः
पञ्चमीवंशप्रतिष्ठानकारात् वंशप्रतिष्ठानकाराभ्याम् वंशप्रतिष्ठानकारेभ्यः
षष्ठीवंशप्रतिष्ठानकारस्य वंशप्रतिष्ठानकारयोः वंशप्रतिष्ठानकाराणाम्
सप्तमीवंशप्रतिष्ठानकारे वंशप्रतिष्ठानकारयोः वंशप्रतिष्ठानकारेषु

समास वंशप्रतिष्ठानकार

अव्यय ॰वंशप्रतिष्ठानकारम् ॰वंशप्रतिष्ठानकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria