सुबन्तावली ?वंशपत्त्रपतित

Roma

नपुंसकम्एकद्विबहु
प्रथमावंशपत्त्रपतितम् वंशपत्त्रपतिते वंशपत्त्रपतितानि
सम्बोधनम्वंशपत्त्रपतित वंशपत्त्रपतिते वंशपत्त्रपतितानि
द्वितीयावंशपत्त्रपतितम् वंशपत्त्रपतिते वंशपत्त्रपतितानि
तृतीयावंशपत्त्रपतितेन वंशपत्त्रपतिताभ्याम् वंशपत्त्रपतितैः
चतुर्थीवंशपत्त्रपतिताय वंशपत्त्रपतिताभ्याम् वंशपत्त्रपतितेभ्यः
पञ्चमीवंशपत्त्रपतितात् वंशपत्त्रपतिताभ्याम् वंशपत्त्रपतितेभ्यः
षष्ठीवंशपत्त्रपतितस्य वंशपत्त्रपतितयोः वंशपत्त्रपतितानाम्
सप्तमीवंशपत्त्रपतिते वंशपत्त्रपतितयोः वंशपत्त्रपतितेषु

समास वंशपत्त्रपतित

अव्यय ॰वंशपत्त्रपतितम् ॰वंशपत्त्रपतितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria