सुबन्तावली ?वंशनर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमावंशनर्ती वंशनर्तिनौ वंशनर्तिनः
सम्बोधनम्वंशनर्तिन् वंशनर्तिनौ वंशनर्तिनः
द्वितीयावंशनर्तिनम् वंशनर्तिनौ वंशनर्तिनः
तृतीयावंशनर्तिना वंशनर्तिभ्याम् वंशनर्तिभिः
चतुर्थीवंशनर्तिने वंशनर्तिभ्याम् वंशनर्तिभ्यः
पञ्चमीवंशनर्तिनः वंशनर्तिभ्याम् वंशनर्तिभ्यः
षष्ठीवंशनर्तिनः वंशनर्तिनोः वंशनर्तिनाम्
सप्तमीवंशनर्तिनि वंशनर्तिनोः वंशनर्तिषु

समास वंशनर्ति

अव्यय ॰वंशनर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria