सुबन्तावली ?वंशदला

Roma

स्त्रीएकद्विबहु
प्रथमावंशदला वंशदले वंशदलाः
सम्बोधनम्वंशदले वंशदले वंशदलाः
द्वितीयावंशदलाम् वंशदले वंशदलाः
तृतीयावंशदलया वंशदलाभ्याम् वंशदलाभिः
चतुर्थीवंशदलायै वंशदलाभ्याम् वंशदलाभ्यः
पञ्चमीवंशदलायाः वंशदलाभ्याम् वंशदलाभ्यः
षष्ठीवंशदलायाः वंशदलयोः वंशदलानाम्
सप्तमीवंशदलायाम् वंशदलयोः वंशदलासु

अव्यय ॰वंशदलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria