सुबन्तावली ?वडभी

Roma

स्त्रीएकद्विबहु
प्रथमावडभी वडभ्यौ वडभ्यः
सम्बोधनम्वडभि वडभ्यौ वडभ्यः
द्वितीयावडभीम् वडभ्यौ वडभीः
तृतीयावडभ्या वडभीभ्याम् वडभीभिः
चतुर्थीवडभ्यै वडभीभ्याम् वडभीभ्यः
पञ्चमीवडभ्याः वडभीभ्याम् वडभीभ्यः
षष्ठीवडभ्याः वडभ्योः वडभीनाम्
सप्तमीवडभ्याम् वडभ्योः वडभीषु

समास वडभि वडभी

अव्यय ॰वडभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria