सुबन्तावली ?वड्ढत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावड्ढत् वड्ढन्ती वड्ढती वड्ढन्ति
सम्बोधनम्वड्ढत् वड्ढन्ती वड्ढती वड्ढन्ति
द्वितीयावड्ढत् वड्ढन्ती वड्ढती वड्ढन्ति
तृतीयावड्ढता वड्ढद्भ्याम् वड्ढद्भिः
चतुर्थीवड्ढते वड्ढद्भ्याम् वड्ढद्भ्यः
पञ्चमीवड्ढतः वड्ढद्भ्याम् वड्ढद्भ्यः
षष्ठीवड्ढतः वड्ढतोः वड्ढताम्
सप्तमीवड्ढति वड्ढतोः वड्ढत्सु

अव्यय ॰वड्ढतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria