Declension table of ?vañcitavyā

Deva

FeminineSingularDualPlural
Nominativevañcitavyā vañcitavye vañcitavyāḥ
Vocativevañcitavye vañcitavye vañcitavyāḥ
Accusativevañcitavyām vañcitavye vañcitavyāḥ
Instrumentalvañcitavyayā vañcitavyābhyām vañcitavyābhiḥ
Dativevañcitavyāyai vañcitavyābhyām vañcitavyābhyaḥ
Ablativevañcitavyāyāḥ vañcitavyābhyām vañcitavyābhyaḥ
Genitivevañcitavyāyāḥ vañcitavyayoḥ vañcitavyānām
Locativevañcitavyāyām vañcitavyayoḥ vañcitavyāsu

Adverb -vañcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria