Declension table of ?vañcitavya

Deva

MasculineSingularDualPlural
Nominativevañcitavyaḥ vañcitavyau vañcitavyāḥ
Vocativevañcitavya vañcitavyau vañcitavyāḥ
Accusativevañcitavyam vañcitavyau vañcitavyān
Instrumentalvañcitavyena vañcitavyābhyām vañcitavyaiḥ vañcitavyebhiḥ
Dativevañcitavyāya vañcitavyābhyām vañcitavyebhyaḥ
Ablativevañcitavyāt vañcitavyābhyām vañcitavyebhyaḥ
Genitivevañcitavyasya vañcitavyayoḥ vañcitavyānām
Locativevañcitavye vañcitavyayoḥ vañcitavyeṣu

Compound vañcitavya -

Adverb -vañcitavyam -vañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria