Declension table of ?vañcitā

Deva

FeminineSingularDualPlural
Nominativevañcitā vañcite vañcitāḥ
Vocativevañcite vañcite vañcitāḥ
Accusativevañcitām vañcite vañcitāḥ
Instrumentalvañcitayā vañcitābhyām vañcitābhiḥ
Dativevañcitāyai vañcitābhyām vañcitābhyaḥ
Ablativevañcitāyāḥ vañcitābhyām vañcitābhyaḥ
Genitivevañcitāyāḥ vañcitayoḥ vañcitānām
Locativevañcitāyām vañcitayoḥ vañcitāsu

Adverb -vañcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria