Declension table of vañcita

Deva

NeuterSingularDualPlural
Nominativevañcitam vañcite vañcitāni
Vocativevañcita vañcite vañcitāni
Accusativevañcitam vañcite vañcitāni
Instrumentalvañcitena vañcitābhyām vañcitaiḥ
Dativevañcitāya vañcitābhyām vañcitebhyaḥ
Ablativevañcitāt vañcitābhyām vañcitebhyaḥ
Genitivevañcitasya vañcitayoḥ vañcitānām
Locativevañcite vañcitayoḥ vañciteṣu

Compound vañcita -

Adverb -vañcitam -vañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria