Declension table of ?vañcayitavyā

Deva

FeminineSingularDualPlural
Nominativevañcayitavyā vañcayitavye vañcayitavyāḥ
Vocativevañcayitavye vañcayitavye vañcayitavyāḥ
Accusativevañcayitavyām vañcayitavye vañcayitavyāḥ
Instrumentalvañcayitavyayā vañcayitavyābhyām vañcayitavyābhiḥ
Dativevañcayitavyāyai vañcayitavyābhyām vañcayitavyābhyaḥ
Ablativevañcayitavyāyāḥ vañcayitavyābhyām vañcayitavyābhyaḥ
Genitivevañcayitavyāyāḥ vañcayitavyayoḥ vañcayitavyānām
Locativevañcayitavyāyām vañcayitavyayoḥ vañcayitavyāsu

Adverb -vañcayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria