Declension table of ?vañcayiṣyat

Deva

MasculineSingularDualPlural
Nominativevañcayiṣyan vañcayiṣyantau vañcayiṣyantaḥ
Vocativevañcayiṣyan vañcayiṣyantau vañcayiṣyantaḥ
Accusativevañcayiṣyantam vañcayiṣyantau vañcayiṣyataḥ
Instrumentalvañcayiṣyatā vañcayiṣyadbhyām vañcayiṣyadbhiḥ
Dativevañcayiṣyate vañcayiṣyadbhyām vañcayiṣyadbhyaḥ
Ablativevañcayiṣyataḥ vañcayiṣyadbhyām vañcayiṣyadbhyaḥ
Genitivevañcayiṣyataḥ vañcayiṣyatoḥ vañcayiṣyatām
Locativevañcayiṣyati vañcayiṣyatoḥ vañcayiṣyatsu

Compound vañcayiṣyat -

Adverb -vañcayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria