सुबन्तावली ?वञ्चयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावञ्चयिष्यन्ती वञ्चयिष्यन्त्यौ वञ्चयिष्यन्त्यः
सम्बोधनम्वञ्चयिष्यन्ति वञ्चयिष्यन्त्यौ वञ्चयिष्यन्त्यः
द्वितीयावञ्चयिष्यन्तीम् वञ्चयिष्यन्त्यौ वञ्चयिष्यन्तीः
तृतीयावञ्चयिष्यन्त्या वञ्चयिष्यन्तीभ्याम् वञ्चयिष्यन्तीभिः
चतुर्थीवञ्चयिष्यन्त्यै वञ्चयिष्यन्तीभ्याम् वञ्चयिष्यन्तीभ्यः
पञ्चमीवञ्चयिष्यन्त्याः वञ्चयिष्यन्तीभ्याम् वञ्चयिष्यन्तीभ्यः
षष्ठीवञ्चयिष्यन्त्याः वञ्चयिष्यन्त्योः वञ्चयिष्यन्तीनाम्
सप्तमीवञ्चयिष्यन्त्याम् वञ्चयिष्यन्त्योः वञ्चयिष्यन्तीषु

समास वञ्चयिष्यन्ति वञ्चयिष्यन्ती

अव्यय ॰वञ्चयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria