Declension table of ?vañcayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevañcayiṣyantī vañcayiṣyantyau vañcayiṣyantyaḥ
Vocativevañcayiṣyanti vañcayiṣyantyau vañcayiṣyantyaḥ
Accusativevañcayiṣyantīm vañcayiṣyantyau vañcayiṣyantīḥ
Instrumentalvañcayiṣyantyā vañcayiṣyantībhyām vañcayiṣyantībhiḥ
Dativevañcayiṣyantyai vañcayiṣyantībhyām vañcayiṣyantībhyaḥ
Ablativevañcayiṣyantyāḥ vañcayiṣyantībhyām vañcayiṣyantībhyaḥ
Genitivevañcayiṣyantyāḥ vañcayiṣyantyoḥ vañcayiṣyantīnām
Locativevañcayiṣyantyām vañcayiṣyantyoḥ vañcayiṣyantīṣu

Compound vañcayiṣyanti - vañcayiṣyantī -

Adverb -vañcayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria