Declension table of ?vañcayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevañcayiṣyamāṇā vañcayiṣyamāṇe vañcayiṣyamāṇāḥ
Vocativevañcayiṣyamāṇe vañcayiṣyamāṇe vañcayiṣyamāṇāḥ
Accusativevañcayiṣyamāṇām vañcayiṣyamāṇe vañcayiṣyamāṇāḥ
Instrumentalvañcayiṣyamāṇayā vañcayiṣyamāṇābhyām vañcayiṣyamāṇābhiḥ
Dativevañcayiṣyamāṇāyai vañcayiṣyamāṇābhyām vañcayiṣyamāṇābhyaḥ
Ablativevañcayiṣyamāṇāyāḥ vañcayiṣyamāṇābhyām vañcayiṣyamāṇābhyaḥ
Genitivevañcayiṣyamāṇāyāḥ vañcayiṣyamāṇayoḥ vañcayiṣyamāṇānām
Locativevañcayiṣyamāṇāyām vañcayiṣyamāṇayoḥ vañcayiṣyamāṇāsu

Adverb -vañcayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria