सुबन्तावली ?वञ्चयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावञ्चयिष्यमाणः वञ्चयिष्यमाणौ वञ्चयिष्यमाणाः
सम्बोधनम्वञ्चयिष्यमाण वञ्चयिष्यमाणौ वञ्चयिष्यमाणाः
द्वितीयावञ्चयिष्यमाणम् वञ्चयिष्यमाणौ वञ्चयिष्यमाणान्
तृतीयावञ्चयिष्यमाणेन वञ्चयिष्यमाणाभ्याम् वञ्चयिष्यमाणैः वञ्चयिष्यमाणेभिः
चतुर्थीवञ्चयिष्यमाणाय वञ्चयिष्यमाणाभ्याम् वञ्चयिष्यमाणेभ्यः
पञ्चमीवञ्चयिष्यमाणात् वञ्चयिष्यमाणाभ्याम् वञ्चयिष्यमाणेभ्यः
षष्ठीवञ्चयिष्यमाणस्य वञ्चयिष्यमाणयोः वञ्चयिष्यमाणानाम्
सप्तमीवञ्चयिष्यमाणे वञ्चयिष्यमाणयोः वञ्चयिष्यमाणेषु

समास वञ्चयिष्यमाण

अव्यय ॰वञ्चयिष्यमाणम् ॰वञ्चयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria