Declension table of ?vañcayat

Deva

NeuterSingularDualPlural
Nominativevañcayat vañcayantī vañcayatī vañcayanti
Vocativevañcayat vañcayantī vañcayatī vañcayanti
Accusativevañcayat vañcayantī vañcayatī vañcayanti
Instrumentalvañcayatā vañcayadbhyām vañcayadbhiḥ
Dativevañcayate vañcayadbhyām vañcayadbhyaḥ
Ablativevañcayataḥ vañcayadbhyām vañcayadbhyaḥ
Genitivevañcayataḥ vañcayatoḥ vañcayatām
Locativevañcayati vañcayatoḥ vañcayatsu

Adverb -vañcayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria