Declension table of ?vañcayat

Deva

MasculineSingularDualPlural
Nominativevañcayan vañcayantau vañcayantaḥ
Vocativevañcayan vañcayantau vañcayantaḥ
Accusativevañcayantam vañcayantau vañcayataḥ
Instrumentalvañcayatā vañcayadbhyām vañcayadbhiḥ
Dativevañcayate vañcayadbhyām vañcayadbhyaḥ
Ablativevañcayataḥ vañcayadbhyām vañcayadbhyaḥ
Genitivevañcayataḥ vañcayatoḥ vañcayatām
Locativevañcayati vañcayatoḥ vañcayatsu

Compound vañcayat -

Adverb -vañcayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria