Declension table of ?vañcayantī

Deva

FeminineSingularDualPlural
Nominativevañcayantī vañcayantyau vañcayantyaḥ
Vocativevañcayanti vañcayantyau vañcayantyaḥ
Accusativevañcayantīm vañcayantyau vañcayantīḥ
Instrumentalvañcayantyā vañcayantībhyām vañcayantībhiḥ
Dativevañcayantyai vañcayantībhyām vañcayantībhyaḥ
Ablativevañcayantyāḥ vañcayantībhyām vañcayantībhyaḥ
Genitivevañcayantyāḥ vañcayantyoḥ vañcayantīnām
Locativevañcayantyām vañcayantyoḥ vañcayantīṣu

Compound vañcayanti - vañcayantī -

Adverb -vañcayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria