Declension table of ?vañcat

Deva

NeuterSingularDualPlural
Nominativevañcat vañcantī vañcatī vañcanti
Vocativevañcat vañcantī vañcatī vañcanti
Accusativevañcat vañcantī vañcatī vañcanti
Instrumentalvañcatā vañcadbhyām vañcadbhiḥ
Dativevañcate vañcadbhyām vañcadbhyaḥ
Ablativevañcataḥ vañcadbhyām vañcadbhyaḥ
Genitivevañcataḥ vañcatoḥ vañcatām
Locativevañcati vañcatoḥ vañcatsu

Adverb -vañcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria