Declension table of ?vañcat

Deva

MasculineSingularDualPlural
Nominativevañcan vañcantau vañcantaḥ
Vocativevañcan vañcantau vañcantaḥ
Accusativevañcantam vañcantau vañcataḥ
Instrumentalvañcatā vañcadbhyām vañcadbhiḥ
Dativevañcate vañcadbhyām vañcadbhyaḥ
Ablativevañcataḥ vañcadbhyām vañcadbhyaḥ
Genitivevañcataḥ vañcatoḥ vañcatām
Locativevañcati vañcatoḥ vañcatsu

Compound vañcat -

Adverb -vañcantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria