Declension table of ?vañcanīya

Deva

NeuterSingularDualPlural
Nominativevañcanīyam vañcanīye vañcanīyāni
Vocativevañcanīya vañcanīye vañcanīyāni
Accusativevañcanīyam vañcanīye vañcanīyāni
Instrumentalvañcanīyena vañcanīyābhyām vañcanīyaiḥ
Dativevañcanīyāya vañcanīyābhyām vañcanīyebhyaḥ
Ablativevañcanīyāt vañcanīyābhyām vañcanīyebhyaḥ
Genitivevañcanīyasya vañcanīyayoḥ vañcanīyānām
Locativevañcanīye vañcanīyayoḥ vañcanīyeṣu

Compound vañcanīya -

Adverb -vañcanīyam -vañcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria