Declension table of ?vṛścyamāna

Deva

NeuterSingularDualPlural
Nominativevṛścyamānam vṛścyamāne vṛścyamānāni
Vocativevṛścyamāna vṛścyamāne vṛścyamānāni
Accusativevṛścyamānam vṛścyamāne vṛścyamānāni
Instrumentalvṛścyamānena vṛścyamānābhyām vṛścyamānaiḥ
Dativevṛścyamānāya vṛścyamānābhyām vṛścyamānebhyaḥ
Ablativevṛścyamānāt vṛścyamānābhyām vṛścyamānebhyaḥ
Genitivevṛścyamānasya vṛścyamānayoḥ vṛścyamānānām
Locativevṛścyamāne vṛścyamānayoḥ vṛścyamāneṣu

Compound vṛścyamāna -

Adverb -vṛścyamānam -vṛścyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria