Declension table of ?vṛścita

Deva

NeuterSingularDualPlural
Nominativevṛścitam vṛścite vṛścitāni
Vocativevṛścita vṛścite vṛścitāni
Accusativevṛścitam vṛścite vṛścitāni
Instrumentalvṛścitena vṛścitābhyām vṛścitaiḥ
Dativevṛścitāya vṛścitābhyām vṛścitebhyaḥ
Ablativevṛścitāt vṛścitābhyām vṛścitebhyaḥ
Genitivevṛścitasya vṛścitayoḥ vṛścitānām
Locativevṛścite vṛścitayoḥ vṛściteṣu

Compound vṛścita -

Adverb -vṛścitam -vṛścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria