Declension table of ?vṛścita

Deva

MasculineSingularDualPlural
Nominativevṛścitaḥ vṛścitau vṛścitāḥ
Vocativevṛścita vṛścitau vṛścitāḥ
Accusativevṛścitam vṛścitau vṛścitān
Instrumentalvṛścitena vṛścitābhyām vṛścitaiḥ vṛścitebhiḥ
Dativevṛścitāya vṛścitābhyām vṛścitebhyaḥ
Ablativevṛścitāt vṛścitābhyām vṛścitebhyaḥ
Genitivevṛścitasya vṛścitayoḥ vṛścitānām
Locativevṛścite vṛścitayoḥ vṛściteṣu

Compound vṛścita -

Adverb -vṛścitam -vṛścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria