सुबन्तावली ?वृश्चिकच्छदा

Roma

स्त्रीएकद्विबहु
प्रथमावृश्चिकच्छदा वृश्चिकच्छदे वृश्चिकच्छदाः
सम्बोधनम्वृश्चिकच्छदे वृश्चिकच्छदे वृश्चिकच्छदाः
द्वितीयावृश्चिकच्छदाम् वृश्चिकच्छदे वृश्चिकच्छदाः
तृतीयावृश्चिकच्छदया वृश्चिकच्छदाभ्याम् वृश्चिकच्छदाभिः
चतुर्थीवृश्चिकच्छदायै वृश्चिकच्छदाभ्याम् वृश्चिकच्छदाभ्यः
पञ्चमीवृश्चिकच्छदायाः वृश्चिकच्छदाभ्याम् वृश्चिकच्छदाभ्यः
षष्ठीवृश्चिकच्छदायाः वृश्चिकच्छदयोः वृश्चिकच्छदानाम्
सप्तमीवृश्चिकच्छदायाम् वृश्चिकच्छदयोः वृश्चिकच्छदासु

अव्यय ॰वृश्चिकच्छदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria