Declension table of vṛścat

Deva

NeuterSingularDualPlural
Nominativevṛścat vṛścantī vṛścatī vṛścanti
Vocativevṛścat vṛścantī vṛścatī vṛścanti
Accusativevṛścat vṛścantī vṛścatī vṛścanti
Instrumentalvṛścatā vṛścadbhyām vṛścadbhiḥ
Dativevṛścate vṛścadbhyām vṛścadbhyaḥ
Ablativevṛścataḥ vṛścadbhyām vṛścadbhyaḥ
Genitivevṛścataḥ vṛścatoḥ vṛścatām
Locativevṛścati vṛścatoḥ vṛścatsu

Adverb -vṛścatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria