Declension table of ?vṛścantī

Deva

FeminineSingularDualPlural
Nominativevṛścantī vṛścantyau vṛścantyaḥ
Vocativevṛścanti vṛścantyau vṛścantyaḥ
Accusativevṛścantīm vṛścantyau vṛścantīḥ
Instrumentalvṛścantyā vṛścantībhyām vṛścantībhiḥ
Dativevṛścantyai vṛścantībhyām vṛścantībhyaḥ
Ablativevṛścantyāḥ vṛścantībhyām vṛścantībhyaḥ
Genitivevṛścantyāḥ vṛścantyoḥ vṛścantīnām
Locativevṛścantyām vṛścantyoḥ vṛścantīṣu

Compound vṛścanti - vṛścantī -

Adverb -vṛścanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria