Declension table of ?vṛtyamāna

Deva

NeuterSingularDualPlural
Nominativevṛtyamānam vṛtyamāne vṛtyamānāni
Vocativevṛtyamāna vṛtyamāne vṛtyamānāni
Accusativevṛtyamānam vṛtyamāne vṛtyamānāni
Instrumentalvṛtyamānena vṛtyamānābhyām vṛtyamānaiḥ
Dativevṛtyamānāya vṛtyamānābhyām vṛtyamānebhyaḥ
Ablativevṛtyamānāt vṛtyamānābhyām vṛtyamānebhyaḥ
Genitivevṛtyamānasya vṛtyamānayoḥ vṛtyamānānām
Locativevṛtyamāne vṛtyamānayoḥ vṛtyamāneṣu

Compound vṛtyamāna -

Adverb -vṛtyamānam -vṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria