Declension table of vṛttyaniyāmaka

Deva

MasculineSingularDualPlural
Nominativevṛttyaniyāmakaḥ vṛttyaniyāmakau vṛttyaniyāmakāḥ
Vocativevṛttyaniyāmaka vṛttyaniyāmakau vṛttyaniyāmakāḥ
Accusativevṛttyaniyāmakam vṛttyaniyāmakau vṛttyaniyāmakān
Instrumentalvṛttyaniyāmakena vṛttyaniyāmakābhyām vṛttyaniyāmakaiḥ vṛttyaniyāmakebhiḥ
Dativevṛttyaniyāmakāya vṛttyaniyāmakābhyām vṛttyaniyāmakebhyaḥ
Ablativevṛttyaniyāmakāt vṛttyaniyāmakābhyām vṛttyaniyāmakebhyaḥ
Genitivevṛttyaniyāmakasya vṛttyaniyāmakayoḥ vṛttyaniyāmakānām
Locativevṛttyaniyāmake vṛttyaniyāmakayoḥ vṛttyaniyāmakeṣu

Compound vṛttyaniyāmaka -

Adverb -vṛttyaniyāmakam -vṛttyaniyāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria