Declension table of vṛttitā

Deva

FeminineSingularDualPlural
Nominativevṛttitā vṛttite vṛttitāḥ
Vocativevṛttite vṛttite vṛttitāḥ
Accusativevṛttitām vṛttite vṛttitāḥ
Instrumentalvṛttitayā vṛttitābhyām vṛttitābhiḥ
Dativevṛttitāyai vṛttitābhyām vṛttitābhyaḥ
Ablativevṛttitāyāḥ vṛttitābhyām vṛttitābhyaḥ
Genitivevṛttitāyāḥ vṛttitayoḥ vṛttitānām
Locativevṛttitāyām vṛttitayoḥ vṛttitāsu

Adverb -vṛttitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria