Declension table of ?vṛttikā

Deva

FeminineSingularDualPlural
Nominativevṛttikā vṛttike vṛttikāḥ
Vocativevṛttike vṛttike vṛttikāḥ
Accusativevṛttikām vṛttike vṛttikāḥ
Instrumentalvṛttikayā vṛttikābhyām vṛttikābhiḥ
Dativevṛttikāyai vṛttikābhyām vṛttikābhyaḥ
Ablativevṛttikāyāḥ vṛttikābhyām vṛttikābhyaḥ
Genitivevṛttikāyāḥ vṛttikayoḥ vṛttikānām
Locativevṛttikāyām vṛttikayoḥ vṛttikāsu

Adverb -vṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria