सुबन्तावली ?वृत्तिहन्त्री

Roma

स्त्रीएकद्विबहु
प्रथमावृत्तिहन्त्री वृत्तिहन्त्र्यौ वृत्तिहन्त्र्यः
सम्बोधनम्वृत्तिहन्त्रि वृत्तिहन्त्र्यौ वृत्तिहन्त्र्यः
द्वितीयावृत्तिहन्त्रीम् वृत्तिहन्त्र्यौ वृत्तिहन्त्रीः
तृतीयावृत्तिहन्त्र्या वृत्तिहन्त्रीभ्याम् वृत्तिहन्त्रीभिः
चतुर्थीवृत्तिहन्त्र्यै वृत्तिहन्त्रीभ्याम् वृत्तिहन्त्रीभ्यः
पञ्चमीवृत्तिहन्त्र्याः वृत्तिहन्त्रीभ्याम् वृत्तिहन्त्रीभ्यः
षष्ठीवृत्तिहन्त्र्याः वृत्तिहन्त्र्योः वृत्तिहन्त्रीणाम्
सप्तमीवृत्तिहन्त्र्याम् वृत्तिहन्त्र्योः वृत्तिहन्त्रीषु

समास वृत्तिहन्त्रि वृत्तिहन्त्री

अव्यय ॰वृत्तिहन्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria