सुबन्तावली ?वृत्तिचन्द्रप्रदीपिकानिरुक्ति

Roma

स्त्रीएकद्विबहु
प्रथमावृत्तिचन्द्रप्रदीपिकानिरुक्तिः वृत्तिचन्द्रप्रदीपिकानिरुक्ती वृत्तिचन्द्रप्रदीपिकानिरुक्तयः
सम्बोधनम्वृत्तिचन्द्रप्रदीपिकानिरुक्ते वृत्तिचन्द्रप्रदीपिकानिरुक्ती वृत्तिचन्द्रप्रदीपिकानिरुक्तयः
द्वितीयावृत्तिचन्द्रप्रदीपिकानिरुक्तिम् वृत्तिचन्द्रप्रदीपिकानिरुक्ती वृत्तिचन्द्रप्रदीपिकानिरुक्तीः
तृतीयावृत्तिचन्द्रप्रदीपिकानिरुक्त्या वृत्तिचन्द्रप्रदीपिकानिरुक्तिभ्याम् वृत्तिचन्द्रप्रदीपिकानिरुक्तिभिः
चतुर्थीवृत्तिचन्द्रप्रदीपिकानिरुक्त्यै वृत्तिचन्द्रप्रदीपिकानिरुक्तये वृत्तिचन्द्रप्रदीपिकानिरुक्तिभ्याम् वृत्तिचन्द्रप्रदीपिकानिरुक्तिभ्यः
पञ्चमीवृत्तिचन्द्रप्रदीपिकानिरुक्त्याः वृत्तिचन्द्रप्रदीपिकानिरुक्तेः वृत्तिचन्द्रप्रदीपिकानिरुक्तिभ्याम् वृत्तिचन्द्रप्रदीपिकानिरुक्तिभ्यः
षष्ठीवृत्तिचन्द्रप्रदीपिकानिरुक्त्याः वृत्तिचन्द्रप्रदीपिकानिरुक्तेः वृत्तिचन्द्रप्रदीपिकानिरुक्त्योः वृत्तिचन्द्रप्रदीपिकानिरुक्तीनाम्
सप्तमीवृत्तिचन्द्रप्रदीपिकानिरुक्त्याम् वृत्तिचन्द्रप्रदीपिकानिरुक्तौ वृत्तिचन्द्रप्रदीपिकानिरुक्त्योः वृत्तिचन्द्रप्रदीपिकानिरुक्तिषु

समास वृत्तिचन्द्रप्रदीपिकानिरुक्ति

अव्यय ॰वृत्तिचन्द्रप्रदीपिकानिरुक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria