Declension table of ?vṛttavatī

Deva

FeminineSingularDualPlural
Nominativevṛttavatī vṛttavatyau vṛttavatyaḥ
Vocativevṛttavati vṛttavatyau vṛttavatyaḥ
Accusativevṛttavatīm vṛttavatyau vṛttavatīḥ
Instrumentalvṛttavatyā vṛttavatībhyām vṛttavatībhiḥ
Dativevṛttavatyai vṛttavatībhyām vṛttavatībhyaḥ
Ablativevṛttavatyāḥ vṛttavatībhyām vṛttavatībhyaḥ
Genitivevṛttavatyāḥ vṛttavatyoḥ vṛttavatīnām
Locativevṛttavatyām vṛttavatyoḥ vṛttavatīṣu

Compound vṛttavati - vṛttavatī -

Adverb -vṛttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria