सुबन्तावली ?वृत्तवता

Roma

स्त्रीएकद्विबहु
प्रथमावृत्तवता वृत्तवते वृत्तवताः
सम्बोधनम्वृत्तवते वृत्तवते वृत्तवताः
द्वितीयावृत्तवताम् वृत्तवते वृत्तवताः
तृतीयावृत्तवतया वृत्तवताभ्याम् वृत्तवताभिः
चतुर्थीवृत्तवतायै वृत्तवताभ्याम् वृत्तवताभ्यः
पञ्चमीवृत्तवतायाः वृत्तवताभ्याम् वृत्तवताभ्यः
षष्ठीवृत्तवतायाः वृत्तवतयोः वृत्तवतानाम्
सप्तमीवृत्तवतायाम् वृत्तवतयोः वृत्तवतासु

अव्यय ॰वृत्तवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria