सुबन्तावली ?वृत्तरत्नाकरसेतु

Roma

पुमान्एकद्विबहु
प्रथमावृत्तरत्नाकरसेतुः वृत्तरत्नाकरसेतू वृत्तरत्नाकरसेतवः
सम्बोधनम्वृत्तरत्नाकरसेतो वृत्तरत्नाकरसेतू वृत्तरत्नाकरसेतवः
द्वितीयावृत्तरत्नाकरसेतुम् वृत्तरत्नाकरसेतू वृत्तरत्नाकरसेतून्
तृतीयावृत्तरत्नाकरसेतुना वृत्तरत्नाकरसेतुभ्याम् वृत्तरत्नाकरसेतुभिः
चतुर्थीवृत्तरत्नाकरसेतवे वृत्तरत्नाकरसेतुभ्याम् वृत्तरत्नाकरसेतुभ्यः
पञ्चमीवृत्तरत्नाकरसेतोः वृत्तरत्नाकरसेतुभ्याम् वृत्तरत्नाकरसेतुभ्यः
षष्ठीवृत्तरत्नाकरसेतोः वृत्तरत्नाकरसेत्वोः वृत्तरत्नाकरसेतूनाम्
सप्तमीवृत्तरत्नाकरसेतौ वृत्तरत्नाकरसेत्वोः वृत्तरत्नाकरसेतुषु

समास वृत्तरत्नाकरसेतु

अव्यय ॰वृत्तरत्नाकरसेतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria