Declension table of ?vṛttacūḍā

Deva

FeminineSingularDualPlural
Nominativevṛttacūḍā vṛttacūḍe vṛttacūḍāḥ
Vocativevṛttacūḍe vṛttacūḍe vṛttacūḍāḥ
Accusativevṛttacūḍām vṛttacūḍe vṛttacūḍāḥ
Instrumentalvṛttacūḍayā vṛttacūḍābhyām vṛttacūḍābhiḥ
Dativevṛttacūḍāyai vṛttacūḍābhyām vṛttacūḍābhyaḥ
Ablativevṛttacūḍāyāḥ vṛttacūḍābhyām vṛttacūḍābhyaḥ
Genitivevṛttacūḍāyāḥ vṛttacūḍayoḥ vṛttacūḍānām
Locativevṛttacūḍāyām vṛttacūḍayoḥ vṛttacūḍāsu

Adverb -vṛttacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria