Declension table of ?vṛntitā

Deva

FeminineSingularDualPlural
Nominativevṛntitā vṛntite vṛntitāḥ
Vocativevṛntite vṛntite vṛntitāḥ
Accusativevṛntitām vṛntite vṛntitāḥ
Instrumentalvṛntitayā vṛntitābhyām vṛntitābhiḥ
Dativevṛntitāyai vṛntitābhyām vṛntitābhyaḥ
Ablativevṛntitāyāḥ vṛntitābhyām vṛntitābhyaḥ
Genitivevṛntitāyāḥ vṛntitayoḥ vṛntitānām
Locativevṛntitāyām vṛntitayoḥ vṛntitāsu

Adverb -vṛntitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria