सुबन्तावली ?वृन्दावनशतक

Roma

नपुंसकम्एकद्विबहु
प्रथमावृन्दावनशतकम् वृन्दावनशतके वृन्दावनशतकानि
सम्बोधनम्वृन्दावनशतक वृन्दावनशतके वृन्दावनशतकानि
द्वितीयावृन्दावनशतकम् वृन्दावनशतके वृन्दावनशतकानि
तृतीयावृन्दावनशतकेन वृन्दावनशतकाभ्याम् वृन्दावनशतकैः
चतुर्थीवृन्दावनशतकाय वृन्दावनशतकाभ्याम् वृन्दावनशतकेभ्यः
पञ्चमीवृन्दावनशतकात् वृन्दावनशतकाभ्याम् वृन्दावनशतकेभ्यः
षष्ठीवृन्दावनशतकस्य वृन्दावनशतकयोः वृन्दावनशतकानाम्
सप्तमीवृन्दावनशतके वृन्दावनशतकयोः वृन्दावनशतकेषु

समास वृन्दावनशतक

अव्यय ॰वृन्दावनशतकम् ॰वृन्दावनशतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria