सुबन्तावली ?वृक्तबर्हिस्

Roma

नपुंसकम्एकद्विबहु
प्रथमावृक्तबर्हिः वृक्तबर्हिषी वृक्तबर्हींषि
सम्बोधनम्वृक्तबर्हिः वृक्तबर्हिषी वृक्तबर्हींषि
द्वितीयावृक्तबर्हिः वृक्तबर्हिषी वृक्तबर्हींषि
तृतीयावृक्तबर्हिषा वृक्तबर्हिर्भ्याम् वृक्तबर्हिर्भिः
चतुर्थीवृक्तबर्हिषे वृक्तबर्हिर्भ्याम् वृक्तबर्हिर्भ्यः
पञ्चमीवृक्तबर्हिषः वृक्तबर्हिर्भ्याम् वृक्तबर्हिर्भ्यः
षष्ठीवृक्तबर्हिषः वृक्तबर्हिषोः वृक्तबर्हिषाम्
सप्तमीवृक्तबर्हिषि वृक्तबर्हिषोः वृक्तबर्हिःषु

समास वृक्तबर्हिस्

अव्यय ॰वृक्तबर्हिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria