सुबन्तावली ?वृकोदरमय

Roma

नपुंसकम्एकद्विबहु
प्रथमावृकोदरमयम् वृकोदरमये वृकोदरमयाणि
सम्बोधनम्वृकोदरमय वृकोदरमये वृकोदरमयाणि
द्वितीयावृकोदरमयम् वृकोदरमये वृकोदरमयाणि
तृतीयावृकोदरमयेण वृकोदरमयाभ्याम् वृकोदरमयैः
चतुर्थीवृकोदरमयाय वृकोदरमयाभ्याम् वृकोदरमयेभ्यः
पञ्चमीवृकोदरमयात् वृकोदरमयाभ्याम् वृकोदरमयेभ्यः
षष्ठीवृकोदरमयस्य वृकोदरमययोः वृकोदरमयाणाम्
सप्तमीवृकोदरमये वृकोदरमययोः वृकोदरमयेषु

समास वृकोदरमय

अव्यय ॰वृकोदरमयम् ॰वृकोदरमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria