सुबन्तावली ?वृकवञ्चिक

Roma

पुमान्एकद्विबहु
प्रथमावृकवञ्चिकः वृकवञ्चिकौ वृकवञ्चिकाः
सम्बोधनम्वृकवञ्चिक वृकवञ्चिकौ वृकवञ्चिकाः
द्वितीयावृकवञ्चिकम् वृकवञ्चिकौ वृकवञ्चिकान्
तृतीयावृकवञ्चिकेन वृकवञ्चिकाभ्याम् वृकवञ्चिकैः वृकवञ्चिकेभिः
चतुर्थीवृकवञ्चिकाय वृकवञ्चिकाभ्याम् वृकवञ्चिकेभ्यः
पञ्चमीवृकवञ्चिकात् वृकवञ्चिकाभ्याम् वृकवञ्चिकेभ्यः
षष्ठीवृकवञ्चिकस्य वृकवञ्चिकयोः वृकवञ्चिकानाम्
सप्तमीवृकवञ्चिके वृकवञ्चिकयोः वृकवञ्चिकेषु

समास वृकवञ्चिक

अव्यय ॰वृकवञ्चिकम् ॰वृकवञ्चिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria