सुबन्तावली ?वृकखण्ड

Roma

पुमान्एकद्विबहु
प्रथमावृकखण्डः वृकखण्डौ वृकखण्डाः
सम्बोधनम्वृकखण्ड वृकखण्डौ वृकखण्डाः
द्वितीयावृकखण्डम् वृकखण्डौ वृकखण्डान्
तृतीयावृकखण्डेन वृकखण्डाभ्याम् वृकखण्डैः वृकखण्डेभिः
चतुर्थीवृकखण्डाय वृकखण्डाभ्याम् वृकखण्डेभ्यः
पञ्चमीवृकखण्डात् वृकखण्डाभ्याम् वृकखण्डेभ्यः
षष्ठीवृकखण्डस्य वृकखण्डयोः वृकखण्डानाम्
सप्तमीवृकखण्डे वृकखण्डयोः वृकखण्डेषु

समास वृकखण्ड

अव्यय ॰वृकखण्डम् ॰वृकखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria