सुबन्तावली ?वृकगर्त

Roma

पुमान्एकद्विबहु
प्रथमावृकगर्तः वृकगर्तौ वृकगर्ताः
सम्बोधनम्वृकगर्त वृकगर्तौ वृकगर्ताः
द्वितीयावृकगर्तम् वृकगर्तौ वृकगर्तान्
तृतीयावृकगर्तेन वृकगर्ताभ्याम् वृकगर्तैः वृकगर्तेभिः
चतुर्थीवृकगर्ताय वृकगर्ताभ्याम् वृकगर्तेभ्यः
पञ्चमीवृकगर्तात् वृकगर्ताभ्याम् वृकगर्तेभ्यः
षष्ठीवृकगर्तस्य वृकगर्तयोः वृकगर्तानाम्
सप्तमीवृकगर्ते वृकगर्तयोः वृकगर्तेषु

समास वृकगर्त

अव्यय ॰वृकगर्तम् ॰वृकगर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria