Declension table of ?vṛkabhītā

Deva

FeminineSingularDualPlural
Nominativevṛkabhītā vṛkabhīte vṛkabhītāḥ
Vocativevṛkabhīte vṛkabhīte vṛkabhītāḥ
Accusativevṛkabhītām vṛkabhīte vṛkabhītāḥ
Instrumentalvṛkabhītayā vṛkabhītābhyām vṛkabhītābhiḥ
Dativevṛkabhītāyai vṛkabhītābhyām vṛkabhītābhyaḥ
Ablativevṛkabhītāyāḥ vṛkabhītābhyām vṛkabhītābhyaḥ
Genitivevṛkabhītāyāḥ vṛkabhītayoḥ vṛkabhītānām
Locativevṛkabhītāyām vṛkabhītayoḥ vṛkabhītāsu

Adverb -vṛkabhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria